Sanskrit tools

Sanskrit declension


Declension of वित्तेशपतन vitteśapatana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तेशपतनम् vitteśapatanam
वित्तेशपतने vitteśapatane
वित्तेशपतनानि vitteśapatanāni
Vocative वित्तेशपतन vitteśapatana
वित्तेशपतने vitteśapatane
वित्तेशपतनानि vitteśapatanāni
Accusative वित्तेशपतनम् vitteśapatanam
वित्तेशपतने vitteśapatane
वित्तेशपतनानि vitteśapatanāni
Instrumental वित्तेशपतनेन vitteśapatanena
वित्तेशपतनाभ्याम् vitteśapatanābhyām
वित्तेशपतनैः vitteśapatanaiḥ
Dative वित्तेशपतनाय vitteśapatanāya
वित्तेशपतनाभ्याम् vitteśapatanābhyām
वित्तेशपतनेभ्यः vitteśapatanebhyaḥ
Ablative वित्तेशपतनात् vitteśapatanāt
वित्तेशपतनाभ्याम् vitteśapatanābhyām
वित्तेशपतनेभ्यः vitteśapatanebhyaḥ
Genitive वित्तेशपतनस्य vitteśapatanasya
वित्तेशपतनयोः vitteśapatanayoḥ
वित्तेशपतनानाम् vitteśapatanānām
Locative वित्तेशपतने vitteśapatane
वित्तेशपतनयोः vitteśapatanayoḥ
वित्तेशपतनेषु vitteśapataneṣu