Sanskrit tools

Sanskrit declension


Declension of वित्तेश्वर vitteśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तेश्वरः vitteśvaraḥ
वित्तेश्वरौ vitteśvarau
वित्तेश्वराः vitteśvarāḥ
Vocative वित्तेश्वर vitteśvara
वित्तेश्वरौ vitteśvarau
वित्तेश्वराः vitteśvarāḥ
Accusative वित्तेश्वरम् vitteśvaram
वित्तेश्वरौ vitteśvarau
वित्तेश्वरान् vitteśvarān
Instrumental वित्तेश्वरेण vitteśvareṇa
वित्तेश्वराभ्याम् vitteśvarābhyām
वित्तेश्वरैः vitteśvaraiḥ
Dative वित्तेश्वराय vitteśvarāya
वित्तेश्वराभ्याम् vitteśvarābhyām
वित्तेश्वरेभ्यः vitteśvarebhyaḥ
Ablative वित्तेश्वरात् vitteśvarāt
वित्तेश्वराभ्याम् vitteśvarābhyām
वित्तेश्वरेभ्यः vitteśvarebhyaḥ
Genitive वित्तेश्वरस्य vitteśvarasya
वित्तेश्वरयोः vitteśvarayoḥ
वित्तेश्वराणाम् vitteśvarāṇām
Locative वित्तेश्वरे vitteśvare
वित्तेश्वरयोः vitteśvarayoḥ
वित्तेश्वरेषु vitteśvareṣu