Singular | Dual | Plural | |
Nominative |
विदद्वसुः
vidadvasuḥ |
विदद्वसू
vidadvasū |
विदद्वसवः
vidadvasavaḥ |
Vocative |
विदद्वसो
vidadvaso |
विदद्वसू
vidadvasū |
विदद्वसवः
vidadvasavaḥ |
Accusative |
विदद्वसुम्
vidadvasum |
विदद्वसू
vidadvasū |
विदद्वसूः
vidadvasūḥ |
Instrumental |
विदद्वस्वा
vidadvasvā |
विदद्वसुभ्याम्
vidadvasubhyām |
विदद्वसुभिः
vidadvasubhiḥ |
Dative |
विदद्वसवे
vidadvasave विदद्वस्वै vidadvasvai |
विदद्वसुभ्याम्
vidadvasubhyām |
विदद्वसुभ्यः
vidadvasubhyaḥ |
Ablative |
विदद्वसोः
vidadvasoḥ विदद्वस्वाः vidadvasvāḥ |
विदद्वसुभ्याम्
vidadvasubhyām |
विदद्वसुभ्यः
vidadvasubhyaḥ |
Genitive |
विदद्वसोः
vidadvasoḥ विदद्वस्वाः vidadvasvāḥ |
विदद्वस्वोः
vidadvasvoḥ |
विदद्वसूनाम्
vidadvasūnām |
Locative |
विदद्वसौ
vidadvasau विदद्वस्वाम् vidadvasvām |
विदद्वस्वोः
vidadvasvoḥ |
विदद्वसुषु
vidadvasuṣu |