Sanskrit tools

Sanskrit declension


Declension of विदान vidāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदानः vidānaḥ
विदानौ vidānau
विदानाः vidānāḥ
Vocative विदान vidāna
विदानौ vidānau
विदानाः vidānāḥ
Accusative विदानम् vidānam
विदानौ vidānau
विदानान् vidānān
Instrumental विदानेन vidānena
विदानाभ्याम् vidānābhyām
विदानैः vidānaiḥ
Dative विदानाय vidānāya
विदानाभ्याम् vidānābhyām
विदानेभ्यः vidānebhyaḥ
Ablative विदानात् vidānāt
विदानाभ्याम् vidānābhyām
विदानेभ्यः vidānebhyaḥ
Genitive विदानस्य vidānasya
विदानयोः vidānayoḥ
विदानानाम् vidānānām
Locative विदाने vidāne
विदानयोः vidānayoḥ
विदानेषु vidāneṣu