Sanskrit tools

Sanskrit declension


Declension of विदाना vidānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदाना vidānā
विदाने vidāne
विदानाः vidānāḥ
Vocative विदाने vidāne
विदाने vidāne
विदानाः vidānāḥ
Accusative विदानाम् vidānām
विदाने vidāne
विदानाः vidānāḥ
Instrumental विदानया vidānayā
विदानाभ्याम् vidānābhyām
विदानाभिः vidānābhiḥ
Dative विदानायै vidānāyai
विदानाभ्याम् vidānābhyām
विदानाभ्यः vidānābhyaḥ
Ablative विदानायाः vidānāyāḥ
विदानाभ्याम् vidānābhyām
विदानाभ्यः vidānābhyaḥ
Genitive विदानायाः vidānāyāḥ
विदानयोः vidānayoḥ
विदानानाम् vidānānām
Locative विदानायाम् vidānāyām
विदानयोः vidānayoḥ
विदानासु vidānāsu