Sanskrit tools

Sanskrit declension


Declension of विद्य vidya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विद्यम् vidyam
विद्ये vidye
विद्यानि vidyāni
Vocative विद्य vidya
विद्ये vidye
विद्यानि vidyāni
Accusative विद्यम् vidyam
विद्ये vidye
विद्यानि vidyāni
Instrumental विद्येन vidyena
विद्याभ्याम् vidyābhyām
विद्यैः vidyaiḥ
Dative विद्याय vidyāya
विद्याभ्याम् vidyābhyām
विद्येभ्यः vidyebhyaḥ
Ablative विद्यात् vidyāt
विद्याभ्याम् vidyābhyām
विद्येभ्यः vidyebhyaḥ
Genitive विद्यस्य vidyasya
विद्ययोः vidyayoḥ
विद्यानाम् vidyānām
Locative विद्ये vidye
विद्ययोः vidyayoḥ
विद्येषु vidyeṣu