Sanskrit tools

Sanskrit declension


Declension of विद्यमाना vidyamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विद्यमाना vidyamānā
विद्यमाने vidyamāne
विद्यमानाः vidyamānāḥ
Vocative विद्यमाने vidyamāne
विद्यमाने vidyamāne
विद्यमानाः vidyamānāḥ
Accusative विद्यमानाम् vidyamānām
विद्यमाने vidyamāne
विद्यमानाः vidyamānāḥ
Instrumental विद्यमानया vidyamānayā
विद्यमानाभ्याम् vidyamānābhyām
विद्यमानाभिः vidyamānābhiḥ
Dative विद्यमानायै vidyamānāyai
विद्यमानाभ्याम् vidyamānābhyām
विद्यमानाभ्यः vidyamānābhyaḥ
Ablative विद्यमानायाः vidyamānāyāḥ
विद्यमानाभ्याम् vidyamānābhyām
विद्यमानाभ्यः vidyamānābhyaḥ
Genitive विद्यमानायाः vidyamānāyāḥ
विद्यमानयोः vidyamānayoḥ
विद्यमानानाम् vidyamānānām
Locative विद्यमानायाम् vidyamānāyām
विद्यमानयोः vidyamānayoḥ
विद्यमानासु vidyamānāsu