Sanskrit tools

Sanskrit declension


Declension of विद्यमान vidyamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विद्यमानम् vidyamānam
विद्यमाने vidyamāne
विद्यमानानि vidyamānāni
Vocative विद्यमान vidyamāna
विद्यमाने vidyamāne
विद्यमानानि vidyamānāni
Accusative विद्यमानम् vidyamānam
विद्यमाने vidyamāne
विद्यमानानि vidyamānāni
Instrumental विद्यमानेन vidyamānena
विद्यमानाभ्याम् vidyamānābhyām
विद्यमानैः vidyamānaiḥ
Dative विद्यमानाय vidyamānāya
विद्यमानाभ्याम् vidyamānābhyām
विद्यमानेभ्यः vidyamānebhyaḥ
Ablative विद्यमानात् vidyamānāt
विद्यमानाभ्याम् vidyamānābhyām
विद्यमानेभ्यः vidyamānebhyaḥ
Genitive विद्यमानस्य vidyamānasya
विद्यमानयोः vidyamānayoḥ
विद्यमानानाम् vidyamānānām
Locative विद्यमाने vidyamāne
विद्यमानयोः vidyamānayoḥ
विद्यमानेषु vidyamāneṣu