| Singular | Dual | Plural |
Nominative |
विद्यमानकेशः
vidyamānakeśaḥ
|
विद्यमानकेशौ
vidyamānakeśau
|
विद्यमानकेशाः
vidyamānakeśāḥ
|
Vocative |
विद्यमानकेश
vidyamānakeśa
|
विद्यमानकेशौ
vidyamānakeśau
|
विद्यमानकेशाः
vidyamānakeśāḥ
|
Accusative |
विद्यमानकेशम्
vidyamānakeśam
|
विद्यमानकेशौ
vidyamānakeśau
|
विद्यमानकेशान्
vidyamānakeśān
|
Instrumental |
विद्यमानकेशेन
vidyamānakeśena
|
विद्यमानकेशाभ्याम्
vidyamānakeśābhyām
|
विद्यमानकेशैः
vidyamānakeśaiḥ
|
Dative |
विद्यमानकेशाय
vidyamānakeśāya
|
विद्यमानकेशाभ्याम्
vidyamānakeśābhyām
|
विद्यमानकेशेभ्यः
vidyamānakeśebhyaḥ
|
Ablative |
विद्यमानकेशात्
vidyamānakeśāt
|
विद्यमानकेशाभ्याम्
vidyamānakeśābhyām
|
विद्यमानकेशेभ्यः
vidyamānakeśebhyaḥ
|
Genitive |
विद्यमानकेशस्य
vidyamānakeśasya
|
विद्यमानकेशयोः
vidyamānakeśayoḥ
|
विद्यमानकेशानाम्
vidyamānakeśānām
|
Locative |
विद्यमानकेशे
vidyamānakeśe
|
विद्यमानकेशयोः
vidyamānakeśayoḥ
|
विद्यमानकेशेषु
vidyamānakeśeṣu
|