Singular | Dual | Plural | |
Nominative |
विद्यमानमतिः
vidyamānamatiḥ |
विद्यमानमती
vidyamānamatī |
विद्यमानमतयः
vidyamānamatayaḥ |
Vocative |
विद्यमानमते
vidyamānamate |
विद्यमानमती
vidyamānamatī |
विद्यमानमतयः
vidyamānamatayaḥ |
Accusative |
विद्यमानमतिम्
vidyamānamatim |
विद्यमानमती
vidyamānamatī |
विद्यमानमतीः
vidyamānamatīḥ |
Instrumental |
विद्यमानमत्या
vidyamānamatyā |
विद्यमानमतिभ्याम्
vidyamānamatibhyām |
विद्यमानमतिभिः
vidyamānamatibhiḥ |
Dative |
विद्यमानमतये
vidyamānamataye विद्यमानमत्यै vidyamānamatyai |
विद्यमानमतिभ्याम्
vidyamānamatibhyām |
विद्यमानमतिभ्यः
vidyamānamatibhyaḥ |
Ablative |
विद्यमानमतेः
vidyamānamateḥ विद्यमानमत्याः vidyamānamatyāḥ |
विद्यमानमतिभ्याम्
vidyamānamatibhyām |
विद्यमानमतिभ्यः
vidyamānamatibhyaḥ |
Genitive |
विद्यमानमतेः
vidyamānamateḥ विद्यमानमत्याः vidyamānamatyāḥ |
विद्यमानमत्योः
vidyamānamatyoḥ |
विद्यमानमतीनाम्
vidyamānamatīnām |
Locative |
विद्यमानमतौ
vidyamānamatau विद्यमानमत्याम् vidyamānamatyām |
विद्यमानमत्योः
vidyamānamatyoḥ |
विद्यमानमतिषु
vidyamānamatiṣu |