Sanskrit tools

Sanskrit declension


Declension of विदंश vidaṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदंशः vidaṁśaḥ
विदंशौ vidaṁśau
विदंशाः vidaṁśāḥ
Vocative विदंश vidaṁśa
विदंशौ vidaṁśau
विदंशाः vidaṁśāḥ
Accusative विदंशम् vidaṁśam
विदंशौ vidaṁśau
विदंशान् vidaṁśān
Instrumental विदंशेन vidaṁśena
विदंशाभ्याम् vidaṁśābhyām
विदंशैः vidaṁśaiḥ
Dative विदंशाय vidaṁśāya
विदंशाभ्याम् vidaṁśābhyām
विदंशेभ्यः vidaṁśebhyaḥ
Ablative विदंशात् vidaṁśāt
विदंशाभ्याम् vidaṁśābhyām
विदंशेभ्यः vidaṁśebhyaḥ
Genitive विदंशस्य vidaṁśasya
विदंशयोः vidaṁśayoḥ
विदंशानाम् vidaṁśānām
Locative विदंशे vidaṁśe
विदंशयोः vidaṁśayoḥ
विदंशेषु vidaṁśeṣu