Singular | Dual | Plural | |
Nominative |
विददङ्क्षुः
vidadaṅkṣuḥ |
विददङ्क्षू
vidadaṅkṣū |
विददङ्क्षवः
vidadaṅkṣavaḥ |
Vocative |
विददङ्क्षो
vidadaṅkṣo |
विददङ्क्षू
vidadaṅkṣū |
विददङ्क्षवः
vidadaṅkṣavaḥ |
Accusative |
विददङ्क्षुम्
vidadaṅkṣum |
विददङ्क्षू
vidadaṅkṣū |
विददङ्क्षूः
vidadaṅkṣūḥ |
Instrumental |
विददङ्क्ष्वा
vidadaṅkṣvā |
विददङ्क्षुभ्याम्
vidadaṅkṣubhyām |
विददङ्क्षुभिः
vidadaṅkṣubhiḥ |
Dative |
विददङ्क्षवे
vidadaṅkṣave विददङ्क्ष्वै vidadaṅkṣvai |
विददङ्क्षुभ्याम्
vidadaṅkṣubhyām |
विददङ्क्षुभ्यः
vidadaṅkṣubhyaḥ |
Ablative |
विददङ्क्षोः
vidadaṅkṣoḥ विददङ्क्ष्वाः vidadaṅkṣvāḥ |
विददङ्क्षुभ्याम्
vidadaṅkṣubhyām |
विददङ्क्षुभ्यः
vidadaṅkṣubhyaḥ |
Genitive |
विददङ्क्षोः
vidadaṅkṣoḥ विददङ्क्ष्वाः vidadaṅkṣvāḥ |
विददङ्क्ष्वोः
vidadaṅkṣvoḥ |
विददङ्क्षूणाम्
vidadaṅkṣūṇām |
Locative |
विददङ्क्षौ
vidadaṅkṣau विददङ्क्ष्वाम् vidadaṅkṣvām |
विददङ्क्ष्वोः
vidadaṅkṣvoḥ |
विददङ्क्षुषु
vidadaṅkṣuṣu |