Singular | Dual | Plural | |
Nominative |
विदष्टः
vidaṣṭaḥ |
विदष्टौ
vidaṣṭau |
विदष्टाः
vidaṣṭāḥ |
Vocative |
विदष्ट
vidaṣṭa |
विदष्टौ
vidaṣṭau |
विदष्टाः
vidaṣṭāḥ |
Accusative |
विदष्टम्
vidaṣṭam |
विदष्टौ
vidaṣṭau |
विदष्टान्
vidaṣṭān |
Instrumental |
विदष्टेन
vidaṣṭena |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टैः
vidaṣṭaiḥ |
Dative |
विदष्टाय
vidaṣṭāya |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टेभ्यः
vidaṣṭebhyaḥ |
Ablative |
विदष्टात्
vidaṣṭāt |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टेभ्यः
vidaṣṭebhyaḥ |
Genitive |
विदष्टस्य
vidaṣṭasya |
विदष्टयोः
vidaṣṭayoḥ |
विदष्टानाम्
vidaṣṭānām |
Locative |
विदष्टे
vidaṣṭe |
विदष्टयोः
vidaṣṭayoḥ |
विदष्टेषु
vidaṣṭeṣu |