Sanskrit tools

Sanskrit declension


Declension of विदष्ट vidaṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदष्टः vidaṣṭaḥ
विदष्टौ vidaṣṭau
विदष्टाः vidaṣṭāḥ
Vocative विदष्ट vidaṣṭa
विदष्टौ vidaṣṭau
विदष्टाः vidaṣṭāḥ
Accusative विदष्टम् vidaṣṭam
विदष्टौ vidaṣṭau
विदष्टान् vidaṣṭān
Instrumental विदष्टेन vidaṣṭena
विदष्टाभ्याम् vidaṣṭābhyām
विदष्टैः vidaṣṭaiḥ
Dative विदष्टाय vidaṣṭāya
विदष्टाभ्याम् vidaṣṭābhyām
विदष्टेभ्यः vidaṣṭebhyaḥ
Ablative विदष्टात् vidaṣṭāt
विदष्टाभ्याम् vidaṣṭābhyām
विदष्टेभ्यः vidaṣṭebhyaḥ
Genitive विदष्टस्य vidaṣṭasya
विदष्टयोः vidaṣṭayoḥ
विदष्टानाम् vidaṣṭānām
Locative विदष्टे vidaṣṭe
विदष्टयोः vidaṣṭayoḥ
विदष्टेषु vidaṣṭeṣu