Sanskrit tools

Sanskrit declension


Declension of विदर्भजा vidarbhajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदर्भजा vidarbhajā
विदर्भजे vidarbhaje
विदर्भजाः vidarbhajāḥ
Vocative विदर्भजे vidarbhaje
विदर्भजे vidarbhaje
विदर्भजाः vidarbhajāḥ
Accusative विदर्भजाम् vidarbhajām
विदर्भजे vidarbhaje
विदर्भजाः vidarbhajāḥ
Instrumental विदर्भजया vidarbhajayā
विदर्भजाभ्याम् vidarbhajābhyām
विदर्भजाभिः vidarbhajābhiḥ
Dative विदर्भजायै vidarbhajāyai
विदर्भजाभ्याम् vidarbhajābhyām
विदर्भजाभ्यः vidarbhajābhyaḥ
Ablative विदर्भजायाः vidarbhajāyāḥ
विदर्भजाभ्याम् vidarbhajābhyām
विदर्भजाभ्यः vidarbhajābhyaḥ
Genitive विदर्भजायाः vidarbhajāyāḥ
विदर्भजयोः vidarbhajayoḥ
विदर्भजानाम् vidarbhajānām
Locative विदर्भजायाम् vidarbhajāyām
विदर्भजयोः vidarbhajayoḥ
विदर्भजासु vidarbhajāsu