| Singular | Dual | Plural |
Nominative |
विदर्भजा
vidarbhajā
|
विदर्भजे
vidarbhaje
|
विदर्भजाः
vidarbhajāḥ
|
Vocative |
विदर्भजे
vidarbhaje
|
विदर्भजे
vidarbhaje
|
विदर्भजाः
vidarbhajāḥ
|
Accusative |
विदर्भजाम्
vidarbhajām
|
विदर्भजे
vidarbhaje
|
विदर्भजाः
vidarbhajāḥ
|
Instrumental |
विदर्भजया
vidarbhajayā
|
विदर्भजाभ्याम्
vidarbhajābhyām
|
विदर्भजाभिः
vidarbhajābhiḥ
|
Dative |
विदर्भजायै
vidarbhajāyai
|
विदर्भजाभ्याम्
vidarbhajābhyām
|
विदर्भजाभ्यः
vidarbhajābhyaḥ
|
Ablative |
विदर्भजायाः
vidarbhajāyāḥ
|
विदर्भजाभ्याम्
vidarbhajābhyām
|
विदर्भजाभ्यः
vidarbhajābhyaḥ
|
Genitive |
विदर्भजायाः
vidarbhajāyāḥ
|
विदर्भजयोः
vidarbhajayoḥ
|
विदर्भजानाम्
vidarbhajānām
|
Locative |
विदर्भजायाम्
vidarbhajāyām
|
विदर्भजयोः
vidarbhajayoḥ
|
विदर्भजासु
vidarbhajāsu
|