Sanskrit tools

Sanskrit declension


Declension of विदर्भतनया vidarbhatanayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदर्भतनया vidarbhatanayā
विदर्भतनये vidarbhatanaye
विदर्भतनयाः vidarbhatanayāḥ
Vocative विदर्भतनये vidarbhatanaye
विदर्भतनये vidarbhatanaye
विदर्भतनयाः vidarbhatanayāḥ
Accusative विदर्भतनयाम् vidarbhatanayām
विदर्भतनये vidarbhatanaye
विदर्भतनयाः vidarbhatanayāḥ
Instrumental विदर्भतनयया vidarbhatanayayā
विदर्भतनयाभ्याम् vidarbhatanayābhyām
विदर्भतनयाभिः vidarbhatanayābhiḥ
Dative विदर्भतनयायै vidarbhatanayāyai
विदर्भतनयाभ्याम् vidarbhatanayābhyām
विदर्भतनयाभ्यः vidarbhatanayābhyaḥ
Ablative विदर्भतनयायाः vidarbhatanayāyāḥ
विदर्भतनयाभ्याम् vidarbhatanayābhyām
विदर्भतनयाभ्यः vidarbhatanayābhyaḥ
Genitive विदर्भतनयायाः vidarbhatanayāyāḥ
विदर्भतनययोः vidarbhatanayayoḥ
विदर्भतनयानाम् vidarbhatanayānām
Locative विदर्भतनयायाम् vidarbhatanayāyām
विदर्भतनययोः vidarbhatanayayoḥ
विदर्भतनयासु vidarbhatanayāsu