| Singular | Dual | Plural |
Nominative |
विदर्भतनया
vidarbhatanayā
|
विदर्भतनये
vidarbhatanaye
|
विदर्भतनयाः
vidarbhatanayāḥ
|
Vocative |
विदर्भतनये
vidarbhatanaye
|
विदर्भतनये
vidarbhatanaye
|
विदर्भतनयाः
vidarbhatanayāḥ
|
Accusative |
विदर्भतनयाम्
vidarbhatanayām
|
विदर्भतनये
vidarbhatanaye
|
विदर्भतनयाः
vidarbhatanayāḥ
|
Instrumental |
विदर्भतनयया
vidarbhatanayayā
|
विदर्भतनयाभ्याम्
vidarbhatanayābhyām
|
विदर्भतनयाभिः
vidarbhatanayābhiḥ
|
Dative |
विदर्भतनयायै
vidarbhatanayāyai
|
विदर्भतनयाभ्याम्
vidarbhatanayābhyām
|
विदर्भतनयाभ्यः
vidarbhatanayābhyaḥ
|
Ablative |
विदर्भतनयायाः
vidarbhatanayāyāḥ
|
विदर्भतनयाभ्याम्
vidarbhatanayābhyām
|
विदर्भतनयाभ्यः
vidarbhatanayābhyaḥ
|
Genitive |
विदर्भतनयायाः
vidarbhatanayāyāḥ
|
विदर्भतनययोः
vidarbhatanayayoḥ
|
विदर्भतनयानाम्
vidarbhatanayānām
|
Locative |
विदर्भतनयायाम्
vidarbhatanayāyām
|
विदर्भतनययोः
vidarbhatanayayoḥ
|
विदर्भतनयासु
vidarbhatanayāsu
|