Sanskrit tools

Sanskrit declension


Declension of विदर्भभू vidarbhabhū, f.

Reference(s): Müller p. 103, §223 - .
SingularDualPlural
Nominative विदर्भभूः vidarbhabhūḥ
विदर्भभ्वौ vidarbhabhvau
विदर्भभ्वः vidarbhabhvaḥ
Vocative विदर्भभु vidarbhabhu
विदर्भभ्वौ vidarbhabhvau
विदर्भभ्वः vidarbhabhvaḥ
Accusative विदर्भभ्वम् vidarbhabhvam
विदर्भभ्वौ vidarbhabhvau
विदर्भभ्वः vidarbhabhvaḥ
Instrumental विदर्भभ्वा vidarbhabhvā
विदर्भभूभ्याम् vidarbhabhūbhyām
विदर्भभूभिः vidarbhabhūbhiḥ
Dative विदर्भभ्वै vidarbhabhvai
विदर्भभूभ्याम् vidarbhabhūbhyām
विदर्भभूभ्यः vidarbhabhūbhyaḥ
Ablative विदर्भभ्वाः vidarbhabhvāḥ
विदर्भभूभ्याम् vidarbhabhūbhyām
विदर्भभूभ्यः vidarbhabhūbhyaḥ
Genitive विदर्भभ्वाः vidarbhabhvāḥ
विदर्भभ्वोः vidarbhabhvoḥ
विदर्भभूणाम् vidarbhabhūṇām
Locative विदर्भभ्वाम् vidarbhabhvām
विदर्भभ्वोः vidarbhabhvoḥ
विदर्भभूषु vidarbhabhūṣu