| Singular | Dual | Plural |
Nominative |
विदर्भभूः
vidarbhabhūḥ
|
विदर्भभ्वौ
vidarbhabhvau
|
विदर्भभ्वः
vidarbhabhvaḥ
|
Vocative |
विदर्भभु
vidarbhabhu
|
विदर्भभ्वौ
vidarbhabhvau
|
विदर्भभ्वः
vidarbhabhvaḥ
|
Accusative |
विदर्भभ्वम्
vidarbhabhvam
|
विदर्भभ्वौ
vidarbhabhvau
|
विदर्भभ्वः
vidarbhabhvaḥ
|
Instrumental |
विदर्भभ्वा
vidarbhabhvā
|
विदर्भभूभ्याम्
vidarbhabhūbhyām
|
विदर्भभूभिः
vidarbhabhūbhiḥ
|
Dative |
विदर्भभ्वै
vidarbhabhvai
|
विदर्भभूभ्याम्
vidarbhabhūbhyām
|
विदर्भभूभ्यः
vidarbhabhūbhyaḥ
|
Ablative |
विदर्भभ्वाः
vidarbhabhvāḥ
|
विदर्भभूभ्याम्
vidarbhabhūbhyām
|
विदर्भभूभ्यः
vidarbhabhūbhyaḥ
|
Genitive |
विदर्भभ्वाः
vidarbhabhvāḥ
|
विदर्भभ्वोः
vidarbhabhvoḥ
|
विदर्भभूणाम्
vidarbhabhūṇām
|
Locative |
विदर्भभ्वाम्
vidarbhabhvām
|
विदर्भभ्वोः
vidarbhabhvoḥ
|
विदर्भभूषु
vidarbhabhūṣu
|