Sanskrit tools

Sanskrit declension


Declension of विदर्भाभिमुख vidarbhābhimukha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदर्भाभिमुखः vidarbhābhimukhaḥ
विदर्भाभिमुखौ vidarbhābhimukhau
विदर्भाभिमुखाः vidarbhābhimukhāḥ
Vocative विदर्भाभिमुख vidarbhābhimukha
विदर्भाभिमुखौ vidarbhābhimukhau
विदर्भाभिमुखाः vidarbhābhimukhāḥ
Accusative विदर्भाभिमुखम् vidarbhābhimukham
विदर्भाभिमुखौ vidarbhābhimukhau
विदर्भाभिमुखान् vidarbhābhimukhān
Instrumental विदर्भाभिमुखेण vidarbhābhimukheṇa
विदर्भाभिमुखाभ्याम् vidarbhābhimukhābhyām
विदर्भाभिमुखैः vidarbhābhimukhaiḥ
Dative विदर्भाभिमुखाय vidarbhābhimukhāya
विदर्भाभिमुखाभ्याम् vidarbhābhimukhābhyām
विदर्भाभिमुखेभ्यः vidarbhābhimukhebhyaḥ
Ablative विदर्भाभिमुखात् vidarbhābhimukhāt
विदर्भाभिमुखाभ्याम् vidarbhābhimukhābhyām
विदर्भाभिमुखेभ्यः vidarbhābhimukhebhyaḥ
Genitive विदर्भाभिमुखस्य vidarbhābhimukhasya
विदर्भाभिमुखयोः vidarbhābhimukhayoḥ
विदर्भाभिमुखाणाम् vidarbhābhimukhāṇām
Locative विदर्भाभिमुखे vidarbhābhimukhe
विदर्भाभिमुखयोः vidarbhābhimukhayoḥ
विदर्भाभिमुखेषु vidarbhābhimukheṣu