| Singular | Dual | Plural |
Nominative |
विदर्भाभिमुखः
vidarbhābhimukhaḥ
|
विदर्भाभिमुखौ
vidarbhābhimukhau
|
विदर्भाभिमुखाः
vidarbhābhimukhāḥ
|
Vocative |
विदर्भाभिमुख
vidarbhābhimukha
|
विदर्भाभिमुखौ
vidarbhābhimukhau
|
विदर्भाभिमुखाः
vidarbhābhimukhāḥ
|
Accusative |
विदर्भाभिमुखम्
vidarbhābhimukham
|
विदर्भाभिमुखौ
vidarbhābhimukhau
|
विदर्भाभिमुखान्
vidarbhābhimukhān
|
Instrumental |
विदर्भाभिमुखेण
vidarbhābhimukheṇa
|
विदर्भाभिमुखाभ्याम्
vidarbhābhimukhābhyām
|
विदर्भाभिमुखैः
vidarbhābhimukhaiḥ
|
Dative |
विदर्भाभिमुखाय
vidarbhābhimukhāya
|
विदर्भाभिमुखाभ्याम्
vidarbhābhimukhābhyām
|
विदर्भाभिमुखेभ्यः
vidarbhābhimukhebhyaḥ
|
Ablative |
विदर्भाभिमुखात्
vidarbhābhimukhāt
|
विदर्भाभिमुखाभ्याम्
vidarbhābhimukhābhyām
|
विदर्भाभिमुखेभ्यः
vidarbhābhimukhebhyaḥ
|
Genitive |
विदर्भाभिमुखस्य
vidarbhābhimukhasya
|
विदर्भाभिमुखयोः
vidarbhābhimukhayoḥ
|
विदर्भाभिमुखाणाम्
vidarbhābhimukhāṇām
|
Locative |
विदर्भाभिमुखे
vidarbhābhimukhe
|
विदर्भाभिमुखयोः
vidarbhābhimukhayoḥ
|
विदर्भाभिमुखेषु
vidarbhābhimukheṣu
|