Singular | Dual | Plural | |
Nominative |
विदर्भिः
vidarbhiḥ |
विदर्भी
vidarbhī |
विदर्भयः
vidarbhayaḥ |
Vocative |
विदर्भे
vidarbhe |
विदर्भी
vidarbhī |
विदर्भयः
vidarbhayaḥ |
Accusative |
विदर्भिम्
vidarbhim |
विदर्भी
vidarbhī |
विदर्भीन्
vidarbhīn |
Instrumental |
विदर्भिणा
vidarbhiṇā |
विदर्भिभ्याम्
vidarbhibhyām |
विदर्भिभिः
vidarbhibhiḥ |
Dative |
विदर्भये
vidarbhaye |
विदर्भिभ्याम्
vidarbhibhyām |
विदर्भिभ्यः
vidarbhibhyaḥ |
Ablative |
विदर्भेः
vidarbheḥ |
विदर्भिभ्याम्
vidarbhibhyām |
विदर्भिभ्यः
vidarbhibhyaḥ |
Genitive |
विदर्भेः
vidarbheḥ |
विदर्भ्योः
vidarbhyoḥ |
विदर्भीणाम्
vidarbhīṇām |
Locative |
विदर्भौ
vidarbhau |
विदर्भ्योः
vidarbhyoḥ |
विदर्भिषु
vidarbhiṣu |