Sanskrit tools

Sanskrit declension


Declension of विदर्भि vidarbhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदर्भिः vidarbhiḥ
विदर्भी vidarbhī
विदर्भयः vidarbhayaḥ
Vocative विदर्भे vidarbhe
विदर्भी vidarbhī
विदर्भयः vidarbhayaḥ
Accusative विदर्भिम् vidarbhim
विदर्भी vidarbhī
विदर्भीन् vidarbhīn
Instrumental विदर्भिणा vidarbhiṇā
विदर्भिभ्याम् vidarbhibhyām
विदर्भिभिः vidarbhibhiḥ
Dative विदर्भये vidarbhaye
विदर्भिभ्याम् vidarbhibhyām
विदर्भिभ्यः vidarbhibhyaḥ
Ablative विदर्भेः vidarbheḥ
विदर्भिभ्याम् vidarbhibhyām
विदर्भिभ्यः vidarbhibhyaḥ
Genitive विदर्भेः vidarbheḥ
विदर्भ्योः vidarbhyoḥ
विदर्भीणाम् vidarbhīṇām
Locative विदर्भौ vidarbhau
विदर्भ्योः vidarbhyoḥ
विदर्भिषु vidarbhiṣu