| Singular | Dual | Plural |
Nominative |
विदर्भीकौण्डिन्यः
vidarbhīkauṇḍinyaḥ
|
विदर्भीकौण्डिन्यौ
vidarbhīkauṇḍinyau
|
विदर्भीकौण्डिन्याः
vidarbhīkauṇḍinyāḥ
|
Vocative |
विदर्भीकौण्डिन्य
vidarbhīkauṇḍinya
|
विदर्भीकौण्डिन्यौ
vidarbhīkauṇḍinyau
|
विदर्भीकौण्डिन्याः
vidarbhīkauṇḍinyāḥ
|
Accusative |
विदर्भीकौण्डिन्यम्
vidarbhīkauṇḍinyam
|
विदर्भीकौण्डिन्यौ
vidarbhīkauṇḍinyau
|
विदर्भीकौण्डिन्यान्
vidarbhīkauṇḍinyān
|
Instrumental |
विदर्भीकौण्डिन्येन
vidarbhīkauṇḍinyena
|
विदर्भीकौण्डिन्याभ्याम्
vidarbhīkauṇḍinyābhyām
|
विदर्भीकौण्डिन्यैः
vidarbhīkauṇḍinyaiḥ
|
Dative |
विदर्भीकौण्डिन्याय
vidarbhīkauṇḍinyāya
|
विदर्भीकौण्डिन्याभ्याम्
vidarbhīkauṇḍinyābhyām
|
विदर्भीकौण्डिन्येभ्यः
vidarbhīkauṇḍinyebhyaḥ
|
Ablative |
विदर्भीकौण्डिन्यात्
vidarbhīkauṇḍinyāt
|
विदर्भीकौण्डिन्याभ्याम्
vidarbhīkauṇḍinyābhyām
|
विदर्भीकौण्डिन्येभ्यः
vidarbhīkauṇḍinyebhyaḥ
|
Genitive |
विदर्भीकौण्डिन्यस्य
vidarbhīkauṇḍinyasya
|
विदर्भीकौण्डिन्ययोः
vidarbhīkauṇḍinyayoḥ
|
विदर्भीकौण्डिन्यानाम्
vidarbhīkauṇḍinyānām
|
Locative |
विदर्भीकौण्डिन्ये
vidarbhīkauṇḍinye
|
विदर्भीकौण्डिन्ययोः
vidarbhīkauṇḍinyayoḥ
|
विदर्भीकौण्डिन्येषु
vidarbhīkauṇḍinyeṣu
|