Sanskrit tools

Sanskrit declension


Declension of विदला vidalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदला vidalā
विदले vidale
विदलाः vidalāḥ
Vocative विदले vidale
विदले vidale
विदलाः vidalāḥ
Accusative विदलाम् vidalām
विदले vidale
विदलाः vidalāḥ
Instrumental विदलया vidalayā
विदलाभ्याम् vidalābhyām
विदलाभिः vidalābhiḥ
Dative विदलायै vidalāyai
विदलाभ्याम् vidalābhyām
विदलाभ्यः vidalābhyaḥ
Ablative विदलायाः vidalāyāḥ
विदलाभ्याम् vidalābhyām
विदलाभ्यः vidalābhyaḥ
Genitive विदलायाः vidalāyāḥ
विदलयोः vidalayoḥ
विदलानाम् vidalānām
Locative विदलायाम् vidalāyām
विदलयोः vidalayoḥ
विदलासु vidalāsu