Sanskrit tools

Sanskrit declension


Declension of विदलदलिता vidaladalitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदलदलिता vidaladalitā
विदलदलिते vidaladalite
विदलदलिताः vidaladalitāḥ
Vocative विदलदलिते vidaladalite
विदलदलिते vidaladalite
विदलदलिताः vidaladalitāḥ
Accusative विदलदलिताम् vidaladalitām
विदलदलिते vidaladalite
विदलदलिताः vidaladalitāḥ
Instrumental विदलदलितया vidaladalitayā
विदलदलिताभ्याम् vidaladalitābhyām
विदलदलिताभिः vidaladalitābhiḥ
Dative विदलदलितायै vidaladalitāyai
विदलदलिताभ्याम् vidaladalitābhyām
विदलदलिताभ्यः vidaladalitābhyaḥ
Ablative विदलदलितायाः vidaladalitāyāḥ
विदलदलिताभ्याम् vidaladalitābhyām
विदलदलिताभ्यः vidaladalitābhyaḥ
Genitive विदलदलितायाः vidaladalitāyāḥ
विदलदलितयोः vidaladalitayoḥ
विदलदलितानाम् vidaladalitānām
Locative विदलदलितायाम् vidaladalitāyām
विदलदलितयोः vidaladalitayoḥ
विदलदलितासु vidaladalitāsu