Sanskrit tools

Sanskrit declension


Declension of विदलीकृत vidalīkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदलीकृतः vidalīkṛtaḥ
विदलीकृतौ vidalīkṛtau
विदलीकृताः vidalīkṛtāḥ
Vocative विदलीकृत vidalīkṛta
विदलीकृतौ vidalīkṛtau
विदलीकृताः vidalīkṛtāḥ
Accusative विदलीकृतम् vidalīkṛtam
विदलीकृतौ vidalīkṛtau
विदलीकृतान् vidalīkṛtān
Instrumental विदलीकृतेन vidalīkṛtena
विदलीकृताभ्याम् vidalīkṛtābhyām
विदलीकृतैः vidalīkṛtaiḥ
Dative विदलीकृताय vidalīkṛtāya
विदलीकृताभ्याम् vidalīkṛtābhyām
विदलीकृतेभ्यः vidalīkṛtebhyaḥ
Ablative विदलीकृतात् vidalīkṛtāt
विदलीकृताभ्याम् vidalīkṛtābhyām
विदलीकृतेभ्यः vidalīkṛtebhyaḥ
Genitive विदलीकृतस्य vidalīkṛtasya
विदलीकृतयोः vidalīkṛtayoḥ
विदलीकृतानाम् vidalīkṛtānām
Locative विदलीकृते vidalīkṛte
विदलीकृतयोः vidalīkṛtayoḥ
विदलीकृतेषु vidalīkṛteṣu