Sanskrit tools

Sanskrit declension


Declension of विदलीकृता vidalīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदलीकृता vidalīkṛtā
विदलीकृते vidalīkṛte
विदलीकृताः vidalīkṛtāḥ
Vocative विदलीकृते vidalīkṛte
विदलीकृते vidalīkṛte
विदलीकृताः vidalīkṛtāḥ
Accusative विदलीकृताम् vidalīkṛtām
विदलीकृते vidalīkṛte
विदलीकृताः vidalīkṛtāḥ
Instrumental विदलीकृतया vidalīkṛtayā
विदलीकृताभ्याम् vidalīkṛtābhyām
विदलीकृताभिः vidalīkṛtābhiḥ
Dative विदलीकृतायै vidalīkṛtāyai
विदलीकृताभ्याम् vidalīkṛtābhyām
विदलीकृताभ्यः vidalīkṛtābhyaḥ
Ablative विदलीकृतायाः vidalīkṛtāyāḥ
विदलीकृताभ्याम् vidalīkṛtābhyām
विदलीकृताभ्यः vidalīkṛtābhyaḥ
Genitive विदलीकृतायाः vidalīkṛtāyāḥ
विदलीकृतयोः vidalīkṛtayoḥ
विदलीकृतानाम् vidalīkṛtānām
Locative विदलीकृतायाम् vidalīkṛtāyām
विदलीकृतयोः vidalīkṛtayoḥ
विदलीकृतासु vidalīkṛtāsu