Singular | Dual | Plural | |
Nominative |
विदस्तः
vidastaḥ |
विदस्तौ
vidastau |
विदस्ताः
vidastāḥ |
Vocative |
विदस्त
vidasta |
विदस्तौ
vidastau |
विदस्ताः
vidastāḥ |
Accusative |
विदस्तम्
vidastam |
विदस्तौ
vidastau |
विदस्तान्
vidastān |
Instrumental |
विदस्तेन
vidastena |
विदस्ताभ्याम्
vidastābhyām |
विदस्तैः
vidastaiḥ |
Dative |
विदस्ताय
vidastāya |
विदस्ताभ्याम्
vidastābhyām |
विदस्तेभ्यः
vidastebhyaḥ |
Ablative |
विदस्तात्
vidastāt |
विदस्ताभ्याम्
vidastābhyām |
विदस्तेभ्यः
vidastebhyaḥ |
Genitive |
विदस्तस्य
vidastasya |
विदस्तयोः
vidastayoḥ |
विदस्तानाम्
vidastānām |
Locative |
विदस्ते
vidaste |
विदस्तयोः
vidastayoḥ |
विदस्तेषु
vidasteṣu |