Sanskrit tools

Sanskrit declension


Declension of विदस्ता vidastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदस्ता vidastā
विदस्ते vidaste
विदस्ताः vidastāḥ
Vocative विदस्ते vidaste
विदस्ते vidaste
विदस्ताः vidastāḥ
Accusative विदस्ताम् vidastām
विदस्ते vidaste
विदस्ताः vidastāḥ
Instrumental विदस्तया vidastayā
विदस्ताभ्याम् vidastābhyām
विदस्ताभिः vidastābhiḥ
Dative विदस्तायै vidastāyai
विदस्ताभ्याम् vidastābhyām
विदस्ताभ्यः vidastābhyaḥ
Ablative विदस्तायाः vidastāyāḥ
विदस्ताभ्याम् vidastābhyām
विदस्ताभ्यः vidastābhyaḥ
Genitive विदस्तायाः vidastāyāḥ
विदस्तयोः vidastayoḥ
विदस्तानाम् vidastānām
Locative विदस्तायाम् vidastāyām
विदस्तयोः vidastayoḥ
विदस्तासु vidastāsu