Singular | Dual | Plural | |
Nominative |
विदस्ता
vidastā |
विदस्ते
vidaste |
विदस्ताः
vidastāḥ |
Vocative |
विदस्ते
vidaste |
विदस्ते
vidaste |
विदस्ताः
vidastāḥ |
Accusative |
विदस्ताम्
vidastām |
विदस्ते
vidaste |
विदस्ताः
vidastāḥ |
Instrumental |
विदस्तया
vidastayā |
विदस्ताभ्याम्
vidastābhyām |
विदस्ताभिः
vidastābhiḥ |
Dative |
विदस्तायै
vidastāyai |
विदस्ताभ्याम्
vidastābhyām |
विदस्ताभ्यः
vidastābhyaḥ |
Ablative |
विदस्तायाः
vidastāyāḥ |
विदस्ताभ्याम्
vidastābhyām |
विदस्ताभ्यः
vidastābhyaḥ |
Genitive |
विदस्तायाः
vidastāyāḥ |
विदस्तयोः
vidastayoḥ |
विदस्तानाम्
vidastānām |
Locative |
विदस्तायाम्
vidastāyām |
विदस्तयोः
vidastayoḥ |
विदस्तासु
vidastāsu |