Sanskrit tools

Sanskrit declension


Declension of विदस्त vidasta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदस्तम् vidastam
विदस्ते vidaste
विदस्तानि vidastāni
Vocative विदस्त vidasta
विदस्ते vidaste
विदस्तानि vidastāni
Accusative विदस्तम् vidastam
विदस्ते vidaste
विदस्तानि vidastāni
Instrumental विदस्तेन vidastena
विदस्ताभ्याम् vidastābhyām
विदस्तैः vidastaiḥ
Dative विदस्ताय vidastāya
विदस्ताभ्याम् vidastābhyām
विदस्तेभ्यः vidastebhyaḥ
Ablative विदस्तात् vidastāt
विदस्ताभ्याम् vidastābhyām
विदस्तेभ्यः vidastebhyaḥ
Genitive विदस्तस्य vidastasya
विदस्तयोः vidastayoḥ
विदस्तानाम् vidastānām
Locative विदस्ते vidaste
विदस्तयोः vidastayoḥ
विदस्तेषु vidasteṣu