Sanskrit tools

Sanskrit declension


Declension of विदग्ध vidagdha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धम् vidagdham
विदग्धे vidagdhe
विदग्धानि vidagdhāni
Vocative विदग्ध vidagdha
विदग्धे vidagdhe
विदग्धानि vidagdhāni
Accusative विदग्धम् vidagdham
विदग्धे vidagdhe
विदग्धानि vidagdhāni
Instrumental विदग्धेन vidagdhena
विदग्धाभ्याम् vidagdhābhyām
विदग्धैः vidagdhaiḥ
Dative विदग्धाय vidagdhāya
विदग्धाभ्याम् vidagdhābhyām
विदग्धेभ्यः vidagdhebhyaḥ
Ablative विदग्धात् vidagdhāt
विदग्धाभ्याम् vidagdhābhyām
विदग्धेभ्यः vidagdhebhyaḥ
Genitive विदग्धस्य vidagdhasya
विदग्धयोः vidagdhayoḥ
विदग्धानाम् vidagdhānām
Locative विदग्धे vidagdhe
विदग्धयोः vidagdhayoḥ
विदग्धेषु vidagdheṣu