Singular | Dual | Plural | |
Nominative |
विदग्धः
vidagdhaḥ |
विदग्धौ
vidagdhau |
विदग्धाः
vidagdhāḥ |
Vocative |
विदग्ध
vidagdha |
विदग्धौ
vidagdhau |
विदग्धाः
vidagdhāḥ |
Accusative |
विदग्धम्
vidagdham |
विदग्धौ
vidagdhau |
विदग्धान्
vidagdhān |
Instrumental |
विदग्धेन
vidagdhena |
विदग्धाभ्याम्
vidagdhābhyām |
विदग्धैः
vidagdhaiḥ |
Dative |
विदग्धाय
vidagdhāya |
विदग्धाभ्याम्
vidagdhābhyām |
विदग्धेभ्यः
vidagdhebhyaḥ |
Ablative |
विदग्धात्
vidagdhāt |
विदग्धाभ्याम्
vidagdhābhyām |
विदग्धेभ्यः
vidagdhebhyaḥ |
Genitive |
विदग्धस्य
vidagdhasya |
विदग्धयोः
vidagdhayoḥ |
विदग्धानाम्
vidagdhānām |
Locative |
विदग्धे
vidagdhe |
विदग्धयोः
vidagdhayoḥ |
विदग्धेषु
vidagdheṣu |