Singular | Dual | Plural | |
Nominative |
विदग्धा
vidagdhā |
विदग्धे
vidagdhe |
विदग्धाः
vidagdhāḥ |
Vocative |
विदग्धे
vidagdhe |
विदग्धे
vidagdhe |
विदग्धाः
vidagdhāḥ |
Accusative |
विदग्धाम्
vidagdhām |
विदग्धे
vidagdhe |
विदग्धाः
vidagdhāḥ |
Instrumental |
विदग्धया
vidagdhayā |
विदग्धाभ्याम्
vidagdhābhyām |
विदग्धाभिः
vidagdhābhiḥ |
Dative |
विदग्धायै
vidagdhāyai |
विदग्धाभ्याम्
vidagdhābhyām |
विदग्धाभ्यः
vidagdhābhyaḥ |
Ablative |
विदग्धायाः
vidagdhāyāḥ |
विदग्धाभ्याम्
vidagdhābhyām |
विदग्धाभ्यः
vidagdhābhyaḥ |
Genitive |
विदग्धायाः
vidagdhāyāḥ |
विदग्धयोः
vidagdhayoḥ |
विदग्धानाम्
vidagdhānām |
Locative |
विदग्धायाम्
vidagdhāyām |
विदग्धयोः
vidagdhayoḥ |
विदग्धासु
vidagdhāsu |