Sanskrit tools

Sanskrit declension


Declension of विदग्धा vidagdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धा vidagdhā
विदग्धे vidagdhe
विदग्धाः vidagdhāḥ
Vocative विदग्धे vidagdhe
विदग्धे vidagdhe
विदग्धाः vidagdhāḥ
Accusative विदग्धाम् vidagdhām
विदग्धे vidagdhe
विदग्धाः vidagdhāḥ
Instrumental विदग्धया vidagdhayā
विदग्धाभ्याम् vidagdhābhyām
विदग्धाभिः vidagdhābhiḥ
Dative विदग्धायै vidagdhāyai
विदग्धाभ्याम् vidagdhābhyām
विदग्धाभ्यः vidagdhābhyaḥ
Ablative विदग्धायाः vidagdhāyāḥ
विदग्धाभ्याम् vidagdhābhyām
विदग्धाभ्यः vidagdhābhyaḥ
Genitive विदग्धायाः vidagdhāyāḥ
विदग्धयोः vidagdhayoḥ
विदग्धानाम् vidagdhānām
Locative विदग्धायाम् vidagdhāyām
विदग्धयोः vidagdhayoḥ
विदग्धासु vidagdhāsu