| Singular | Dual | Plural |
Nominative |
विदग्धपरिषत्
vidagdhapariṣat
|
विदग्धपरिषदौ
vidagdhapariṣadau
|
विदग्धपरिषदः
vidagdhapariṣadaḥ
|
Vocative |
विदग्धपरिषत्
vidagdhapariṣat
|
विदग्धपरिषदौ
vidagdhapariṣadau
|
विदग्धपरिषदः
vidagdhapariṣadaḥ
|
Accusative |
विदग्धपरिषदम्
vidagdhapariṣadam
|
विदग्धपरिषदौ
vidagdhapariṣadau
|
विदग्धपरिषदः
vidagdhapariṣadaḥ
|
Instrumental |
विदग्धपरिषदा
vidagdhapariṣadā
|
विदग्धपरिषद्भ्याम्
vidagdhapariṣadbhyām
|
विदग्धपरिषद्भिः
vidagdhapariṣadbhiḥ
|
Dative |
विदग्धपरिषदे
vidagdhapariṣade
|
विदग्धपरिषद्भ्याम्
vidagdhapariṣadbhyām
|
विदग्धपरिषद्भ्यः
vidagdhapariṣadbhyaḥ
|
Ablative |
विदग्धपरिषदः
vidagdhapariṣadaḥ
|
विदग्धपरिषद्भ्याम्
vidagdhapariṣadbhyām
|
विदग्धपरिषद्भ्यः
vidagdhapariṣadbhyaḥ
|
Genitive |
विदग्धपरिषदः
vidagdhapariṣadaḥ
|
विदग्धपरिषदोः
vidagdhapariṣadoḥ
|
विदग्धपरिषदाम्
vidagdhapariṣadām
|
Locative |
विदग्धपरिषदि
vidagdhapariṣadi
|
विदग्धपरिषदोः
vidagdhapariṣadoḥ
|
विदग्धपरिषत्सु
vidagdhapariṣatsu
|