Sanskrit tools

Sanskrit declension


Declension of विदग्धपरिषद् vidagdhapariṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative विदग्धपरिषत् vidagdhapariṣat
विदग्धपरिषदौ vidagdhapariṣadau
विदग्धपरिषदः vidagdhapariṣadaḥ
Vocative विदग्धपरिषत् vidagdhapariṣat
विदग्धपरिषदौ vidagdhapariṣadau
विदग्धपरिषदः vidagdhapariṣadaḥ
Accusative विदग्धपरिषदम् vidagdhapariṣadam
विदग्धपरिषदौ vidagdhapariṣadau
विदग्धपरिषदः vidagdhapariṣadaḥ
Instrumental विदग्धपरिषदा vidagdhapariṣadā
विदग्धपरिषद्भ्याम् vidagdhapariṣadbhyām
विदग्धपरिषद्भिः vidagdhapariṣadbhiḥ
Dative विदग्धपरिषदे vidagdhapariṣade
विदग्धपरिषद्भ्याम् vidagdhapariṣadbhyām
विदग्धपरिषद्भ्यः vidagdhapariṣadbhyaḥ
Ablative विदग्धपरिषदः vidagdhapariṣadaḥ
विदग्धपरिषद्भ्याम् vidagdhapariṣadbhyām
विदग्धपरिषद्भ्यः vidagdhapariṣadbhyaḥ
Genitive विदग्धपरिषदः vidagdhapariṣadaḥ
विदग्धपरिषदोः vidagdhapariṣadoḥ
विदग्धपरिषदाम् vidagdhapariṣadām
Locative विदग्धपरिषदि vidagdhapariṣadi
विदग्धपरिषदोः vidagdhapariṣadoḥ
विदग्धपरिषत्सु vidagdhapariṣatsu