| Singular | Dual | Plural |
Nominative |
विदग्धमुखमण्डनम्
vidagdhamukhamaṇḍanam
|
विदग्धमुखमण्डने
vidagdhamukhamaṇḍane
|
विदग्धमुखमण्डनानि
vidagdhamukhamaṇḍanāni
|
Vocative |
विदग्धमुखमण्डन
vidagdhamukhamaṇḍana
|
विदग्धमुखमण्डने
vidagdhamukhamaṇḍane
|
विदग्धमुखमण्डनानि
vidagdhamukhamaṇḍanāni
|
Accusative |
विदग्धमुखमण्डनम्
vidagdhamukhamaṇḍanam
|
विदग्धमुखमण्डने
vidagdhamukhamaṇḍane
|
विदग्धमुखमण्डनानि
vidagdhamukhamaṇḍanāni
|
Instrumental |
विदग्धमुखमण्डनेन
vidagdhamukhamaṇḍanena
|
विदग्धमुखमण्डनाभ्याम्
vidagdhamukhamaṇḍanābhyām
|
विदग्धमुखमण्डनैः
vidagdhamukhamaṇḍanaiḥ
|
Dative |
विदग्धमुखमण्डनाय
vidagdhamukhamaṇḍanāya
|
विदग्धमुखमण्डनाभ्याम्
vidagdhamukhamaṇḍanābhyām
|
विदग्धमुखमण्डनेभ्यः
vidagdhamukhamaṇḍanebhyaḥ
|
Ablative |
विदग्धमुखमण्डनात्
vidagdhamukhamaṇḍanāt
|
विदग्धमुखमण्डनाभ्याम्
vidagdhamukhamaṇḍanābhyām
|
विदग्धमुखमण्डनेभ्यः
vidagdhamukhamaṇḍanebhyaḥ
|
Genitive |
विदग्धमुखमण्डनस्य
vidagdhamukhamaṇḍanasya
|
विदग्धमुखमण्डनयोः
vidagdhamukhamaṇḍanayoḥ
|
विदग्धमुखमण्डनानाम्
vidagdhamukhamaṇḍanānām
|
Locative |
विदग्धमुखमण्डने
vidagdhamukhamaṇḍane
|
विदग्धमुखमण्डनयोः
vidagdhamukhamaṇḍanayoḥ
|
विदग्धमुखमण्डनेषु
vidagdhamukhamaṇḍaneṣu
|