| Singular | Dual | Plural |
Nominative |
विदग्धवचनः
vidagdhavacanaḥ
|
विदग्धवचनौ
vidagdhavacanau
|
विदग्धवचनाः
vidagdhavacanāḥ
|
Vocative |
विदग्धवचन
vidagdhavacana
|
विदग्धवचनौ
vidagdhavacanau
|
विदग्धवचनाः
vidagdhavacanāḥ
|
Accusative |
विदग्धवचनम्
vidagdhavacanam
|
विदग्धवचनौ
vidagdhavacanau
|
विदग्धवचनान्
vidagdhavacanān
|
Instrumental |
विदग्धवचनेन
vidagdhavacanena
|
विदग्धवचनाभ्याम्
vidagdhavacanābhyām
|
विदग्धवचनैः
vidagdhavacanaiḥ
|
Dative |
विदग्धवचनाय
vidagdhavacanāya
|
विदग्धवचनाभ्याम्
vidagdhavacanābhyām
|
विदग्धवचनेभ्यः
vidagdhavacanebhyaḥ
|
Ablative |
विदग्धवचनात्
vidagdhavacanāt
|
विदग्धवचनाभ्याम्
vidagdhavacanābhyām
|
विदग्धवचनेभ्यः
vidagdhavacanebhyaḥ
|
Genitive |
विदग्धवचनस्य
vidagdhavacanasya
|
विदग्धवचनयोः
vidagdhavacanayoḥ
|
विदग्धवचनानाम्
vidagdhavacanānām
|
Locative |
विदग्धवचने
vidagdhavacane
|
विदग्धवचनयोः
vidagdhavacanayoḥ
|
विदग्धवचनेषु
vidagdhavacaneṣu
|