Sanskrit tools

Sanskrit declension


Declension of विदग्धाजीर्ण vidagdhājīrṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धाजीर्णम् vidagdhājīrṇam
विदग्धाजीर्णे vidagdhājīrṇe
विदग्धाजीर्णानि vidagdhājīrṇāni
Vocative विदग्धाजीर्ण vidagdhājīrṇa
विदग्धाजीर्णे vidagdhājīrṇe
विदग्धाजीर्णानि vidagdhājīrṇāni
Accusative विदग्धाजीर्णम् vidagdhājīrṇam
विदग्धाजीर्णे vidagdhājīrṇe
विदग्धाजीर्णानि vidagdhājīrṇāni
Instrumental विदग्धाजीर्णेन vidagdhājīrṇena
विदग्धाजीर्णाभ्याम् vidagdhājīrṇābhyām
विदग्धाजीर्णैः vidagdhājīrṇaiḥ
Dative विदग्धाजीर्णाय vidagdhājīrṇāya
विदग्धाजीर्णाभ्याम् vidagdhājīrṇābhyām
विदग्धाजीर्णेभ्यः vidagdhājīrṇebhyaḥ
Ablative विदग्धाजीर्णात् vidagdhājīrṇāt
विदग्धाजीर्णाभ्याम् vidagdhājīrṇābhyām
विदग्धाजीर्णेभ्यः vidagdhājīrṇebhyaḥ
Genitive विदग्धाजीर्णस्य vidagdhājīrṇasya
विदग्धाजीर्णयोः vidagdhājīrṇayoḥ
विदग्धाजीर्णानाम् vidagdhājīrṇānām
Locative विदग्धाजीर्णे vidagdhājīrṇe
विदग्धाजीर्णयोः vidagdhājīrṇayoḥ
विदग्धाजीर्णेषु vidagdhājīrṇeṣu