Sanskrit tools

Sanskrit declension


Declension of विदग्धालाप vidagdhālāpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धालापम् vidagdhālāpam
विदग्धालापे vidagdhālāpe
विदग्धालापानि vidagdhālāpāni
Vocative विदग्धालाप vidagdhālāpa
विदग्धालापे vidagdhālāpe
विदग्धालापानि vidagdhālāpāni
Accusative विदग्धालापम् vidagdhālāpam
विदग्धालापे vidagdhālāpe
विदग्धालापानि vidagdhālāpāni
Instrumental विदग्धालापेन vidagdhālāpena
विदग्धालापाभ्याम् vidagdhālāpābhyām
विदग्धालापैः vidagdhālāpaiḥ
Dative विदग्धालापाय vidagdhālāpāya
विदग्धालापाभ्याम् vidagdhālāpābhyām
विदग्धालापेभ्यः vidagdhālāpebhyaḥ
Ablative विदग्धालापात् vidagdhālāpāt
विदग्धालापाभ्याम् vidagdhālāpābhyām
विदग्धालापेभ्यः vidagdhālāpebhyaḥ
Genitive विदग्धालापस्य vidagdhālāpasya
विदग्धालापयोः vidagdhālāpayoḥ
विदग्धालापानाम् vidagdhālāpānām
Locative विदग्धालापे vidagdhālāpe
विदग्धालापयोः vidagdhālāpayoḥ
विदग्धालापेषु vidagdhālāpeṣu