| Singular | Dual | Plural |
Nominative |
विदग्धालापम्
vidagdhālāpam
|
विदग्धालापे
vidagdhālāpe
|
विदग्धालापानि
vidagdhālāpāni
|
Vocative |
विदग्धालाप
vidagdhālāpa
|
विदग्धालापे
vidagdhālāpe
|
विदग्धालापानि
vidagdhālāpāni
|
Accusative |
विदग्धालापम्
vidagdhālāpam
|
विदग्धालापे
vidagdhālāpe
|
विदग्धालापानि
vidagdhālāpāni
|
Instrumental |
विदग्धालापेन
vidagdhālāpena
|
विदग्धालापाभ्याम्
vidagdhālāpābhyām
|
विदग्धालापैः
vidagdhālāpaiḥ
|
Dative |
विदग्धालापाय
vidagdhālāpāya
|
विदग्धालापाभ्याम्
vidagdhālāpābhyām
|
विदग्धालापेभ्यः
vidagdhālāpebhyaḥ
|
Ablative |
विदग्धालापात्
vidagdhālāpāt
|
विदग्धालापाभ्याम्
vidagdhālāpābhyām
|
विदग्धालापेभ्यः
vidagdhālāpebhyaḥ
|
Genitive |
विदग्धालापस्य
vidagdhālāpasya
|
विदग्धालापयोः
vidagdhālāpayoḥ
|
विदग्धालापानाम्
vidagdhālāpānām
|
Locative |
विदग्धालापे
vidagdhālāpe
|
विदग्धालापयोः
vidagdhālāpayoḥ
|
विदग्धालापेषु
vidagdhālāpeṣu
|