Sanskrit tools

Sanskrit declension


Declension of विदाह vidāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदाहः vidāhaḥ
विदाहौ vidāhau
विदाहाः vidāhāḥ
Vocative विदाह vidāha
विदाहौ vidāhau
विदाहाः vidāhāḥ
Accusative विदाहम् vidāham
विदाहौ vidāhau
विदाहान् vidāhān
Instrumental विदाहेन vidāhena
विदाहाभ्याम् vidāhābhyām
विदाहैः vidāhaiḥ
Dative विदाहाय vidāhāya
विदाहाभ्याम् vidāhābhyām
विदाहेभ्यः vidāhebhyaḥ
Ablative विदाहात् vidāhāt
विदाहाभ्याम् vidāhābhyām
विदाहेभ्यः vidāhebhyaḥ
Genitive विदाहस्य vidāhasya
विदाहयोः vidāhayoḥ
विदाहानाम् vidāhānām
Locative विदाहे vidāhe
विदाहयोः vidāhayoḥ
विदाहेषु vidāheṣu