Sanskrit tools

Sanskrit declension


Declension of विदत्ता vidattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदत्ता vidattā
विदत्ते vidatte
विदत्ताः vidattāḥ
Vocative विदत्ते vidatte
विदत्ते vidatte
विदत्ताः vidattāḥ
Accusative विदत्ताम् vidattām
विदत्ते vidatte
विदत्ताः vidattāḥ
Instrumental विदत्तया vidattayā
विदत्ताभ्याम् vidattābhyām
विदत्ताभिः vidattābhiḥ
Dative विदत्तायै vidattāyai
विदत्ताभ्याम् vidattābhyām
विदत्ताभ्यः vidattābhyaḥ
Ablative विदत्तायाः vidattāyāḥ
विदत्ताभ्याम् vidattābhyām
विदत्ताभ्यः vidattābhyaḥ
Genitive विदत्तायाः vidattāyāḥ
विदत्तयोः vidattayoḥ
विदत्तानाम् vidattānām
Locative विदत्तायाम् vidattāyām
विदत्तयोः vidattayoḥ
विदत्तासु vidattāsu