Singular | Dual | Plural | |
Nominative |
विदत्ता
vidattā |
विदत्ते
vidatte |
विदत्ताः
vidattāḥ |
Vocative |
विदत्ते
vidatte |
विदत्ते
vidatte |
विदत्ताः
vidattāḥ |
Accusative |
विदत्ताम्
vidattām |
विदत्ते
vidatte |
विदत्ताः
vidattāḥ |
Instrumental |
विदत्तया
vidattayā |
विदत्ताभ्याम्
vidattābhyām |
विदत्ताभिः
vidattābhiḥ |
Dative |
विदत्तायै
vidattāyai |
विदत्ताभ्याम्
vidattābhyām |
विदत्ताभ्यः
vidattābhyaḥ |
Ablative |
विदत्तायाः
vidattāyāḥ |
विदत्ताभ्याम्
vidattābhyām |
विदत्ताभ्यः
vidattābhyaḥ |
Genitive |
विदत्तायाः
vidattāyāḥ |
विदत्तयोः
vidattayoḥ |
विदत्तानाम्
vidattānām |
Locative |
विदत्तायाम्
vidattāyām |
विदत्तयोः
vidattayoḥ |
विदत्तासु
vidattāsu |