Sanskrit tools

Sanskrit declension


Declension of विदत्त vidatta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदत्तम् vidattam
विदत्ते vidatte
विदत्तानि vidattāni
Vocative विदत्त vidatta
विदत्ते vidatte
विदत्तानि vidattāni
Accusative विदत्तम् vidattam
विदत्ते vidatte
विदत्तानि vidattāni
Instrumental विदत्तेन vidattena
विदत्ताभ्याम् vidattābhyām
विदत्तैः vidattaiḥ
Dative विदत्ताय vidattāya
विदत्ताभ्याम् vidattābhyām
विदत्तेभ्यः vidattebhyaḥ
Ablative विदत्तात् vidattāt
विदत्ताभ्याम् vidattābhyām
विदत्तेभ्यः vidattebhyaḥ
Genitive विदत्तस्य vidattasya
विदत्तयोः vidattayoḥ
विदत्तानाम् vidattānām
Locative विदत्ते vidatte
विदत्तयोः vidattayoḥ
विदत्तेषु vidatteṣu