Singular | Dual | Plural | |
Nominative |
विदत्तम्
vidattam |
विदत्ते
vidatte |
विदत्तानि
vidattāni |
Vocative |
विदत्त
vidatta |
विदत्ते
vidatte |
विदत्तानि
vidattāni |
Accusative |
विदत्तम्
vidattam |
विदत्ते
vidatte |
विदत्तानि
vidattāni |
Instrumental |
विदत्तेन
vidattena |
विदत्ताभ्याम्
vidattābhyām |
विदत्तैः
vidattaiḥ |
Dative |
विदत्ताय
vidattāya |
विदत्ताभ्याम्
vidattābhyām |
विदत्तेभ्यः
vidattebhyaḥ |
Ablative |
विदत्तात्
vidattāt |
विदत्ताभ्याम्
vidattābhyām |
विदत्तेभ्यः
vidattebhyaḥ |
Genitive |
विदत्तस्य
vidattasya |
विदत्तयोः
vidattayoḥ |
विदत्तानाम्
vidattānām |
Locative |
विदत्ते
vidatte |
विदत्तयोः
vidattayoḥ |
विदत्तेषु
vidatteṣu |