Sanskrit tools

Sanskrit declension


Declension of विदेय videya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदेयः videyaḥ
विदेयौ videyau
विदेयाः videyāḥ
Vocative विदेय videya
विदेयौ videyau
विदेयाः videyāḥ
Accusative विदेयम् videyam
विदेयौ videyau
विदेयान् videyān
Instrumental विदेयेन videyena
विदेयाभ्याम् videyābhyām
विदेयैः videyaiḥ
Dative विदेयाय videyāya
विदेयाभ्याम् videyābhyām
विदेयेभ्यः videyebhyaḥ
Ablative विदेयात् videyāt
विदेयाभ्याम् videyābhyām
विदेयेभ्यः videyebhyaḥ
Genitive विदेयस्य videyasya
विदेययोः videyayoḥ
विदेयानाम् videyānām
Locative विदेये videye
विदेययोः videyayoḥ
विदेयेषु videyeṣu