Sanskrit tools

Sanskrit declension


Declension of विदेया videyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदेया videyā
विदेये videye
विदेयाः videyāḥ
Vocative विदेये videye
विदेये videye
विदेयाः videyāḥ
Accusative विदेयाम् videyām
विदेये videye
विदेयाः videyāḥ
Instrumental विदेयया videyayā
विदेयाभ्याम् videyābhyām
विदेयाभिः videyābhiḥ
Dative विदेयायै videyāyai
विदेयाभ्याम् videyābhyām
विदेयाभ्यः videyābhyaḥ
Ablative विदेयायाः videyāyāḥ
विदेयाभ्याम् videyābhyām
विदेयाभ्यः videyābhyaḥ
Genitive विदेयायाः videyāyāḥ
विदेययोः videyayoḥ
विदेयानाम् videyānām
Locative विदेयायाम् videyāyām
विदेययोः videyayoḥ
विदेयासु videyāsu