Sanskrit tools

Sanskrit declension


Declension of विदेय videya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदेयम् videyam
विदेये videye
विदेयानि videyāni
Vocative विदेय videya
विदेये videye
विदेयानि videyāni
Accusative विदेयम् videyam
विदेये videye
विदेयानि videyāni
Instrumental विदेयेन videyena
विदेयाभ्याम् videyābhyām
विदेयैः videyaiḥ
Dative विदेयाय videyāya
विदेयाभ्याम् videyābhyām
विदेयेभ्यः videyebhyaḥ
Ablative विदेयात् videyāt
विदेयाभ्याम् videyābhyām
विदेयेभ्यः videyebhyaḥ
Genitive विदेयस्य videyasya
विदेययोः videyayoḥ
विदेयानाम् videyānām
Locative विदेये videye
विदेययोः videyayoḥ
विदेयेषु videyeṣu