Sanskrit tools

Sanskrit declension


Declension of विदाय vidāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदायः vidāyaḥ
विदायौ vidāyau
विदायाः vidāyāḥ
Vocative विदाय vidāya
विदायौ vidāyau
विदायाः vidāyāḥ
Accusative विदायम् vidāyam
विदायौ vidāyau
विदायान् vidāyān
Instrumental विदायेन vidāyena
विदायाभ्याम् vidāyābhyām
विदायैः vidāyaiḥ
Dative विदायाय vidāyāya
विदायाभ्याम् vidāyābhyām
विदायेभ्यः vidāyebhyaḥ
Ablative विदायात् vidāyāt
विदायाभ्याम् vidāyābhyām
विदायेभ्यः vidāyebhyaḥ
Genitive विदायस्य vidāyasya
विदाययोः vidāyayoḥ
विदायानाम् vidāyānām
Locative विदाये vidāye
विदाययोः vidāyayoḥ
विदायेषु vidāyeṣu