Singular | Dual | Plural | |
Nominative |
विदेवः
videvaḥ |
विदेवौ
videvau |
विदेवाः
videvāḥ |
Vocative |
विदेव
videva |
विदेवौ
videvau |
विदेवाः
videvāḥ |
Accusative |
विदेवम्
videvam |
विदेवौ
videvau |
विदेवान्
videvān |
Instrumental |
विदेवेन
videvena |
विदेवाभ्याम्
videvābhyām |
विदेवैः
videvaiḥ |
Dative |
विदेवाय
videvāya |
विदेवाभ्याम्
videvābhyām |
विदेवेभ्यः
videvebhyaḥ |
Ablative |
विदेवात्
videvāt |
विदेवाभ्याम्
videvābhyām |
विदेवेभ्यः
videvebhyaḥ |
Genitive |
विदेवस्य
videvasya |
विदेवयोः
videvayoḥ |
विदेवानाम्
videvānām |
Locative |
विदेवे
videve |
विदेवयोः
videvayoḥ |
विदेवेषु
videveṣu |