Sanskrit tools

Sanskrit declension


Declension of विदेव videva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदेवः videvaḥ
विदेवौ videvau
विदेवाः videvāḥ
Vocative विदेव videva
विदेवौ videvau
विदेवाः videvāḥ
Accusative विदेवम् videvam
विदेवौ videvau
विदेवान् videvān
Instrumental विदेवेन videvena
विदेवाभ्याम् videvābhyām
विदेवैः videvaiḥ
Dative विदेवाय videvāya
विदेवाभ्याम् videvābhyām
विदेवेभ्यः videvebhyaḥ
Ablative विदेवात् videvāt
विदेवाभ्याम् videvābhyām
विदेवेभ्यः videvebhyaḥ
Genitive विदेवस्य videvasya
विदेवयोः videvayoḥ
विदेवानाम् videvānām
Locative विदेवे videve
विदेवयोः videvayoḥ
विदेवेषु videveṣu