Sanskrit tools

Sanskrit declension


Declension of विदीगय vidīgaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदीगयः vidīgayaḥ
विदीगयौ vidīgayau
विदीगयाः vidīgayāḥ
Vocative विदीगय vidīgaya
विदीगयौ vidīgayau
विदीगयाः vidīgayāḥ
Accusative विदीगयम् vidīgayam
विदीगयौ vidīgayau
विदीगयान् vidīgayān
Instrumental विदीगयेन vidīgayena
विदीगयाभ्याम् vidīgayābhyām
विदीगयैः vidīgayaiḥ
Dative विदीगयाय vidīgayāya
विदीगयाभ्याम् vidīgayābhyām
विदीगयेभ्यः vidīgayebhyaḥ
Ablative विदीगयात् vidīgayāt
विदीगयाभ्याम् vidīgayābhyām
विदीगयेभ्यः vidīgayebhyaḥ
Genitive विदीगयस्य vidīgayasya
विदीगययोः vidīgayayoḥ
विदीगयानाम् vidīgayānām
Locative विदीगये vidīgaye
विदीगययोः vidīgayayoḥ
विदीगयेषु vidīgayeṣu