Sanskrit tools

Sanskrit declension


Declension of विदीपक vidīpaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदीपकः vidīpakaḥ
विदीपकौ vidīpakau
विदीपकाः vidīpakāḥ
Vocative विदीपक vidīpaka
विदीपकौ vidīpakau
विदीपकाः vidīpakāḥ
Accusative विदीपकम् vidīpakam
विदीपकौ vidīpakau
विदीपकान् vidīpakān
Instrumental विदीपकेन vidīpakena
विदीपकाभ्याम् vidīpakābhyām
विदीपकैः vidīpakaiḥ
Dative विदीपकाय vidīpakāya
विदीपकाभ्याम् vidīpakābhyām
विदीपकेभ्यः vidīpakebhyaḥ
Ablative विदीपकात् vidīpakāt
विदीपकाभ्याम् vidīpakābhyām
विदीपकेभ्यः vidīpakebhyaḥ
Genitive विदीपकस्य vidīpakasya
विदीपकयोः vidīpakayoḥ
विदीपकानाम् vidīpakānām
Locative विदीपके vidīpake
विदीपकयोः vidīpakayoḥ
विदीपकेषु vidīpakeṣu