Singular | Dual | Plural | |
Nominative |
विदीपकः
vidīpakaḥ |
विदीपकौ
vidīpakau |
विदीपकाः
vidīpakāḥ |
Vocative |
विदीपक
vidīpaka |
विदीपकौ
vidīpakau |
विदीपकाः
vidīpakāḥ |
Accusative |
विदीपकम्
vidīpakam |
विदीपकौ
vidīpakau |
विदीपकान्
vidīpakān |
Instrumental |
विदीपकेन
vidīpakena |
विदीपकाभ्याम्
vidīpakābhyām |
विदीपकैः
vidīpakaiḥ |
Dative |
विदीपकाय
vidīpakāya |
विदीपकाभ्याम्
vidīpakābhyām |
विदीपकेभ्यः
vidīpakebhyaḥ |
Ablative |
विदीपकात्
vidīpakāt |
विदीपकाभ्याम्
vidīpakābhyām |
विदीपकेभ्यः
vidīpakebhyaḥ |
Genitive |
विदीपकस्य
vidīpakasya |
विदीपकयोः
vidīpakayoḥ |
विदीपकानाम्
vidīpakānām |
Locative |
विदीपके
vidīpake |
विदीपकयोः
vidīpakayoḥ |
विदीपकेषु
vidīpakeṣu |