Sanskrit tools

Sanskrit declension


Declension of विदीपित vidīpita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदीपितः vidīpitaḥ
विदीपितौ vidīpitau
विदीपिताः vidīpitāḥ
Vocative विदीपित vidīpita
विदीपितौ vidīpitau
विदीपिताः vidīpitāḥ
Accusative विदीपितम् vidīpitam
विदीपितौ vidīpitau
विदीपितान् vidīpitān
Instrumental विदीपितेन vidīpitena
विदीपिताभ्याम् vidīpitābhyām
विदीपितैः vidīpitaiḥ
Dative विदीपिताय vidīpitāya
विदीपिताभ्याम् vidīpitābhyām
विदीपितेभ्यः vidīpitebhyaḥ
Ablative विदीपितात् vidīpitāt
विदीपिताभ्याम् vidīpitābhyām
विदीपितेभ्यः vidīpitebhyaḥ
Genitive विदीपितस्य vidīpitasya
विदीपितयोः vidīpitayoḥ
विदीपितानाम् vidīpitānām
Locative विदीपिते vidīpite
विदीपितयोः vidīpitayoḥ
विदीपितेषु vidīpiteṣu