Sanskrit tools

Sanskrit declension


Declension of विदीप्त vidīpta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदीप्तः vidīptaḥ
विदीप्तौ vidīptau
विदीप्ताः vidīptāḥ
Vocative विदीप्त vidīpta
विदीप्तौ vidīptau
विदीप्ताः vidīptāḥ
Accusative विदीप्तम् vidīptam
विदीप्तौ vidīptau
विदीप्तान् vidīptān
Instrumental विदीप्तेन vidīptena
विदीप्ताभ्याम् vidīptābhyām
विदीप्तैः vidīptaiḥ
Dative विदीप्ताय vidīptāya
विदीप्ताभ्याम् vidīptābhyām
विदीप्तेभ्यः vidīptebhyaḥ
Ablative विदीप्तात् vidīptāt
विदीप्ताभ्याम् vidīptābhyām
विदीप्तेभ्यः vidīptebhyaḥ
Genitive विदीप्तस्य vidīptasya
विदीप्तयोः vidīptayoḥ
विदीप्तानाम् vidīptānām
Locative विदीप्ते vidīpte
विदीप्तयोः vidīptayoḥ
विदीप्तेषु vidīpteṣu