Singular | Dual | Plural | |
Nominative |
विदीप्तः
vidīptaḥ |
विदीप्तौ
vidīptau |
विदीप्ताः
vidīptāḥ |
Vocative |
विदीप्त
vidīpta |
विदीप्तौ
vidīptau |
विदीप्ताः
vidīptāḥ |
Accusative |
विदीप्तम्
vidīptam |
विदीप्तौ
vidīptau |
विदीप्तान्
vidīptān |
Instrumental |
विदीप्तेन
vidīptena |
विदीप्ताभ्याम्
vidīptābhyām |
विदीप्तैः
vidīptaiḥ |
Dative |
विदीप्ताय
vidīptāya |
विदीप्ताभ्याम्
vidīptābhyām |
विदीप्तेभ्यः
vidīptebhyaḥ |
Ablative |
विदीप्तात्
vidīptāt |
विदीप्ताभ्याम्
vidīptābhyām |
विदीप्तेभ्यः
vidīptebhyaḥ |
Genitive |
विदीप्तस्य
vidīptasya |
विदीप्तयोः
vidīptayoḥ |
विदीप्तानाम्
vidīptānām |
Locative |
विदीप्ते
vidīpte |
विदीप्तयोः
vidīptayoḥ |
विदीप्तेषु
vidīpteṣu |