Sanskrit tools

Sanskrit declension


Declension of विदीप्ततेजस् vidīptatejas, f.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विदीप्ततेजाः vidīptatejāḥ
विदीप्ततेजसौ vidīptatejasau
विदीप्ततेजसः vidīptatejasaḥ
Vocative विदीप्ततेजः vidīptatejaḥ
विदीप्ततेजसौ vidīptatejasau
विदीप्ततेजसः vidīptatejasaḥ
Accusative विदीप्ततेजसम् vidīptatejasam
विदीप्ततेजसौ vidīptatejasau
विदीप्ततेजसः vidīptatejasaḥ
Instrumental विदीप्ततेजसा vidīptatejasā
विदीप्ततेजोभ्याम् vidīptatejobhyām
विदीप्ततेजोभिः vidīptatejobhiḥ
Dative विदीप्ततेजसे vidīptatejase
विदीप्ततेजोभ्याम् vidīptatejobhyām
विदीप्ततेजोभ्यः vidīptatejobhyaḥ
Ablative विदीप्ततेजसः vidīptatejasaḥ
विदीप्ततेजोभ्याम् vidīptatejobhyām
विदीप्ततेजोभ्यः vidīptatejobhyaḥ
Genitive विदीप्ततेजसः vidīptatejasaḥ
विदीप्ततेजसोः vidīptatejasoḥ
विदीप्ततेजसाम् vidīptatejasām
Locative विदीप्ततेजसि vidīptatejasi
विदीप्ततेजसोः vidīptatejasoḥ
विदीप्ततेजःसु vidīptatejaḥsu
विदीप्ततेजस्सु vidīptatejassu