Singular | Dual | Plural | |
Nominative |
विदूना
vidūnā |
विदूने
vidūne |
विदूनाः
vidūnāḥ |
Vocative |
विदूने
vidūne |
विदूने
vidūne |
विदूनाः
vidūnāḥ |
Accusative |
विदूनाम्
vidūnām |
विदूने
vidūne |
विदूनाः
vidūnāḥ |
Instrumental |
विदूनया
vidūnayā |
विदूनाभ्याम्
vidūnābhyām |
विदूनाभिः
vidūnābhiḥ |
Dative |
विदूनायै
vidūnāyai |
विदूनाभ्याम्
vidūnābhyām |
विदूनाभ्यः
vidūnābhyaḥ |
Ablative |
विदूनायाः
vidūnāyāḥ |
विदूनाभ्याम्
vidūnābhyām |
विदूनाभ्यः
vidūnābhyaḥ |
Genitive |
विदूनायाः
vidūnāyāḥ |
विदूनयोः
vidūnayoḥ |
विदूनानाम्
vidūnānām |
Locative |
विदूनायाम्
vidūnāyām |
विदूनयोः
vidūnayoḥ |
विदूनासु
vidūnāsu |