Singular | Dual | Plural | |
Nominative |
विदूनम्
vidūnam |
विदूने
vidūne |
विदूनानि
vidūnāni |
Vocative |
विदून
vidūna |
विदूने
vidūne |
विदूनानि
vidūnāni |
Accusative |
विदूनम्
vidūnam |
विदूने
vidūne |
विदूनानि
vidūnāni |
Instrumental |
विदूनेन
vidūnena |
विदूनाभ्याम्
vidūnābhyām |
विदूनैः
vidūnaiḥ |
Dative |
विदूनाय
vidūnāya |
विदूनाभ्याम्
vidūnābhyām |
विदूनेभ्यः
vidūnebhyaḥ |
Ablative |
विदूनात्
vidūnāt |
विदूनाभ्याम्
vidūnābhyām |
विदूनेभ्यः
vidūnebhyaḥ |
Genitive |
विदूनस्य
vidūnasya |
विदूनयोः
vidūnayoḥ |
विदूनानाम्
vidūnānām |
Locative |
विदूने
vidūne |
विदूनयोः
vidūnayoḥ |
विदूनेषु
vidūneṣu |