Sanskrit tools

Sanskrit declension


Declension of विदून vidūna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदूनम् vidūnam
विदूने vidūne
विदूनानि vidūnāni
Vocative विदून vidūna
विदूने vidūne
विदूनानि vidūnāni
Accusative विदूनम् vidūnam
विदूने vidūne
विदूनानि vidūnāni
Instrumental विदूनेन vidūnena
विदूनाभ्याम् vidūnābhyām
विदूनैः vidūnaiḥ
Dative विदूनाय vidūnāya
विदूनाभ्याम् vidūnābhyām
विदूनेभ्यः vidūnebhyaḥ
Ablative विदूनात् vidūnāt
विदूनाभ्याम् vidūnābhyām
विदूनेभ्यः vidūnebhyaḥ
Genitive विदूनस्य vidūnasya
विदूनयोः vidūnayoḥ
विदूनानाम् vidūnānām
Locative विदूने vidūne
विदूनयोः vidūnayoḥ
विदूनेषु vidūneṣu