Sanskrit tools

Sanskrit declension


Declension of विधायका vidhāyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधायका vidhāyakā
विधायके vidhāyake
विधायकाः vidhāyakāḥ
Vocative विधायके vidhāyake
विधायके vidhāyake
विधायकाः vidhāyakāḥ
Accusative विधायकाम् vidhāyakām
विधायके vidhāyake
विधायकाः vidhāyakāḥ
Instrumental विधायकया vidhāyakayā
विधायकाभ्याम् vidhāyakābhyām
विधायकाभिः vidhāyakābhiḥ
Dative विधायकायै vidhāyakāyai
विधायकाभ्याम् vidhāyakābhyām
विधायकाभ्यः vidhāyakābhyaḥ
Ablative विधायकायाः vidhāyakāyāḥ
विधायकाभ्याम् vidhāyakābhyām
विधायकाभ्यः vidhāyakābhyaḥ
Genitive विधायकायाः vidhāyakāyāḥ
विधायकयोः vidhāyakayoḥ
विधायकानाम् vidhāyakānām
Locative विधायकायाम् vidhāyakāyām
विधायकयोः vidhāyakayoḥ
विधायकासु vidhāyakāsu